सत्यं वद ।..... સાચુ જ બોલવુ

सत्यं वद ।..... સાચુ જ બોલવુ (तैत्तिरीय उपनिषद्, शिक्षावल्ली, अनुवाक ११, मंत्र १) तै० सं० ३।१।९  मनुः पुत्रेभ्यो दायं व्यभजत्स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत्स आगछत्सोऽब्रवीत् कथा मा निरभागिति न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्रमासते। ते सुवर्गं लोकं न प्रजानन्ति तेभ्यं इदं ब्राह्मणं ब्रूहि ते सुवर्ग लोकं यन्तो य ऐषां पशवस्तांस्ते दास्यन्तीति तदेभ्योऽब्रवीत्ते सुवर्ग लोकं यन्तो य एषां पशव आसन्तानस्मा अददुस्तं पशुभिश्च- रन्तं यज्ञवास्तौ रुद्र आऽगच्छत्सो ब्रवीन् मम वा इमे पशव इत्यदुवै । मै० सं० १।५।८ मनोर्वे दश जाया आसन् दशपुत्रा नवपुत्राष्टपुत्रा सप्तपुत्रा षटपुत्रा पञ्चपुत्रा चतुष्पुत्रा त्रिपुत्रा द्विपुत्रकैपुत्रा ये नवा- संस्तानेक उपसमक्रामद्येऽष्टौ तान्हाँ ये सप्त तांस्त्रयो ये षट् तांश्चत्वारोऽध वै पञ्चैव पञ्चासंस्ता इमाः