रामायण - अध्याय 5 - सुंदरकांड - 2

  • 2.6k
  • 1k

अध्याय 2 सीतेचा शोध ॥ श्रीसद्‌गुरुरामचंद्राय नमः ॥ नगरशोध केल्यानंतर राजवस्तीत हनुमंत जातो : हनुमंत महावीरें । लंका शोधिली घरोघरें ।हाट चोहाटें चौबारें । गुप्त ओवरें स्त्रियांचीं ॥ १ ॥ऐसें शोधितां नगरांत । न लभेचि सीताशुद्धर्थ ।राजवर्गाच्या गृहांत । सीता हनुमंत पाहों रिघे ॥ २ ॥ विचक्रमे गृहान् वेगात् प्रहस्तस्य निवेशनम् ।ततो न देवीति गृहं महापार्श्वस्य वीर्यवान् ॥ १ ॥महोदरस्य च तथा महाकायस्य चैव हि ।विद्युज्जिव्हस्य भुवनं जंबुमालेस्तथैव च ॥ २ ॥वज्रदंष्ट्रस्य तथा शुकसारणयोरपि ।विद्युन्माले सुमालेश्च विकटस्याप्यतुर्बले ॥ ३ ॥बहुशत्रोः सूर्यशत्रोः कुमित्रामित्रयोस्तथा ।चित्रकस्य च विचित्रस्य अतिगर्विष्ठमित्रयोः ॥ ४ ॥ताम्राक्षस्य च धूम्रस्य मकराक्षमृगाक्षयो ।लंबजिव्ह विरूपाक्ष आदिनां च महाबलः ॥ ५ ॥