श्रीमद् ‍भगवद्‍गीता - अध्याय 17

  • 2.6k
  • 2
  • 1.1k

अध्याय सत्रह अथ सप्तदशोऽध्यायः- श्रद्धात्रयविभागयोगश्रद्धा का और शास्त्रविपरीत घोर तप करने वालों का विषयअर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः৷৷17.1৷৷ arjuna uvāca yē śāstravidhimutsṛjya yajantē śraddhayā.nvitāḥ. tēṣāṅ niṣṭhā tu kā kṛṣṇa sattvamāhō rajastamaḥ৷৷17.1৷৷ भावार्थ : अर्जुन बोले- हे कृष्ण! जो मनुष्य शास्त्र विधि को त्यागकर श्रद्धा से युक्त हुए देवादिका पूजन करते हैं, उनकी स्थिति फिर कौन-सी है? सात्त्विकी है अथवा राजसी किंवा तामसी? ৷৷17.1॥   श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु৷৷17.2৷৷ śrī bhagavānuvāca trividhā bhavati śraddhā dēhināṅ sā svabhāvajā. sāttvikī rājasī caiva tāmasī cēti tāṅ śrṛṇu৷৷17.2৷৷ भावार्थ